कृदन्तरूपाणि - अभि + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशुन्धनम्
अनीयर्
अभिशुन्धनीयः - अभिशुन्धनीया
ण्वुल्
अभिशुन्धकः - अभिशुन्धिका
तुमुँन्
अभिशुन्धितुम्
तव्य
अभिशुन्धितव्यः - अभिशुन्धितव्या
तृच्
अभिशुन्धिता - अभिशुन्धित्री
ल्यप्
अभिशुध्य
क्तवतुँ
अभिशुधितवान् - अभिशुधितवती
क्त
अभिशुधितः - अभिशुधिता
शतृँ
अभिशुन्धन् - अभिशुन्धन्ती
ण्यत्
अभिशुन्ध्यः - अभिशुन्ध्या
अच्
अभिशुन्धः - अभिशुन्धा
घञ्
अभिशुन्धः
क्तिन्
अभिशुद्धिः
अभिशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः