कृदन्तरूपाणि - अभि + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशोकनम्
अनीयर्
अभिशोकनीयः - अभिशोकनीया
ण्वुल्
अभिशोककः - अभिशोकिका
तुमुँन्
अभिशोकितुम्
तव्य
अभिशोकितव्यः - अभिशोकितव्या
तृच्
अभिशोकिता - अभिशोकित्री
ल्यप्
अभिशुक्य
क्तवतुँ
अभिशोकितवान् / अभिशुकितवान् - अभिशोकितवती / अभिशुकितवती
क्त
अभिशोकितः / अभिशुकितः - अभिशोकिता / अभिशुकिता
शतृँ
अभिशोकन् - अभिशोकन्ती
ण्यत्
अभिशोक्यः - अभिशोक्या
घञ्
अभिशोकः
अभिशुकः - अभिशुका
क्तिन्
अभिशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः