कृदन्तरूपाणि - अभि + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशिङ्घनम्
अनीयर्
अभिशिङ्घनीयः - अभिशिङ्घनीया
ण्वुल्
अभिशिङ्घकः - अभिशिङ्घिका
तुमुँन्
अभिशिङ्घितुम्
तव्य
अभिशिङ्घितव्यः - अभिशिङ्घितव्या
तृच्
अभिशिङ्घिता - अभिशिङ्घित्री
ल्यप्
अभिशिङ्घ्य
क्तवतुँ
अभिशिङ्घितवान् - अभिशिङ्घितवती
क्त
अभिशिङ्घितः - अभिशिङ्घिता
शतृँ
अभिशिङ्घन् - अभिशिङ्घन्ती
ण्यत्
अभिशिङ्घ्यः - अभिशिङ्घ्या
घञ्
अभिशिङ्घः
अभिशिङ्घः - अभिशिङ्घा
अभिशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः