कृदन्तरूपाणि - अभि + शाख् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशाखनम्
अनीयर्
अभिशाखनीयः - अभिशाखनीया
ण्वुल्
अभिशाखकः - अभिशाखिका
तुमुँन्
अभिशाखितुम्
तव्य
अभिशाखितव्यः - अभिशाखितव्या
तृच्
अभिशाखिता - अभिशाखित्री
ल्यप्
अभिशाख्य
क्तवतुँ
अभिशाखितवान् - अभिशाखितवती
क्त
अभिशाखितः - अभिशाखिता
शतृँ
अभिशाखन् - अभिशाखन्ती
ण्यत्
अभिशाख्यः - अभिशाख्या
अच्
अभिशाखः - अभिशाखा
घञ्
अभिशाखः
अभिशाखा


सनादि प्रत्ययाः

उपसर्गाः