कृदन्तरूपाणि - अभि + वङ्ख् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवङ्खनम्
अनीयर्
अभिवङ्खनीयः - अभिवङ्खनीया
ण्वुल्
अभिवङ्खकः - अभिवङ्खिका
तुमुँन्
अभिवङ्खितुम्
तव्य
अभिवङ्खितव्यः - अभिवङ्खितव्या
तृच्
अभिवङ्खिता - अभिवङ्खित्री
ल्यप्
अभिवङ्ख्य
क्तवतुँ
अभिवङ्खितवान् - अभिवङ्खितवती
क्त
अभिवङ्खितः - अभिवङ्खिता
शतृँ
अभिवङ्खन् - अभिवङ्खन्ती
ण्यत्
अभिवङ्ख्यः - अभिवङ्ख्या
अच्
अभिवङ्खः - अभिवङ्खा
घञ्
अभिवङ्खः
अभिवङ्खा


सनादि प्रत्ययाः

उपसर्गाः