कृदन्तरूपाणि - अभि + वङ्क् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवङ्कनम्
अनीयर्
अभिवङ्कनीयः - अभिवङ्कनीया
ण्वुल्
अभिवङ्ककः - अभिवङ्किका
तुमुँन्
अभिवङ्कितुम्
तव्य
अभिवङ्कितव्यः - अभिवङ्कितव्या
तृच्
अभिवङ्किता - अभिवङ्कित्री
ल्यप्
अभिवङ्क्य
क्तवतुँ
अभिवङ्कितवान् - अभिवङ्कितवती
क्त
अभिवङ्कितः - अभिवङ्किता
शानच्
अभिवङ्कमानः - अभिवङ्कमाना
ण्यत्
अभिवङ्क्यः - अभिवङ्क्या
अच्
अभिवङ्कः - अभिवङ्का
घञ्
अभिवङ्कः
अभिवङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः