कृदन्तरूपाणि - अभि + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलाघनम्
अनीयर्
अभिलाघनीयः - अभिलाघनीया
ण्वुल्
अभिलाघकः - अभिलाघिका
तुमुँन्
अभिलाघितुम्
तव्य
अभिलाघितव्यः - अभिलाघितव्या
तृच्
अभिलाघिता - अभिलाघित्री
ल्यप्
अभिलाघ्य
क्तवतुँ
अभिलाघितवान् - अभिलाघितवती
क्त
अभिलाघितः - अभिलाघिता
शानच्
अभिलाघमानः - अभिलाघमाना
ण्यत्
अभिलाघ्यः - अभिलाघ्या
अच्
अभिलाघः - अभिलाघा
घञ्
अभिलाघः
अभिलाघा


सनादि प्रत्ययाः

उपसर्गाः