कृदन्तरूपाणि - अभि + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलङ्घनम्
अनीयर्
अभिलङ्घनीयः - अभिलङ्घनीया
ण्वुल्
अभिलङ्घकः - अभिलङ्घिका
तुमुँन्
अभिलङ्घितुम्
तव्य
अभिलङ्घितव्यः - अभिलङ्घितव्या
तृच्
अभिलङ्घिता - अभिलङ्घित्री
ल्यप्
अभिलङ्घ्य
क्तवतुँ
अभिलङ्घितवान् - अभिलङ्घितवती
क्त
अभिलङ्घितः - अभिलङ्घिता
शतृँ
अभिलङ्घन् - अभिलङ्घन्ती
ण्यत्
अभिलङ्घ्यः - अभिलङ्घ्या
अच्
अभिलङ्घः - अभिलङ्घा
घञ्
अभिलङ्घः
अभिलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः