कृदन्तरूपाणि - अभि + लङ्ग् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलङ्गनम्
अनीयर्
अभिलङ्गनीयः - अभिलङ्गनीया
ण्वुल्
अभिलङ्गकः - अभिलङ्गिका
तुमुँन्
अभिलङ्गितुम्
तव्य
अभिलङ्गितव्यः - अभिलङ्गितव्या
तृच्
अभिलङ्गिता - अभिलङ्गित्री
ल्यप्
अभिलङ्ग्य
क्तवतुँ
अभिलङ्गितवान् - अभिलङ्गितवती
क्त
अभिलङ्गितः - अभिलङ्गिता
शतृँ
अभिलङ्गन् - अभिलङ्गन्ती
ण्यत्
अभिलङ्ग्यः - अभिलङ्ग्या
अच्
अभिलङ्गः - अभिलङ्गा
घञ्
अभिलङ्गः
अभिलङ्गा


सनादि प्रत्ययाः

उपसर्गाः