कृदन्तरूपाणि - अभि + रेक् - रेकृँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरेकणम्
अनीयर्
अभिरेकणीयः - अभिरेकणीया
ण्वुल्
अभिरेककः - अभिरेकिका
तुमुँन्
अभिरेकितुम्
तव्य
अभिरेकितव्यः - अभिरेकितव्या
तृच्
अभिरेकिता - अभिरेकित्री
ल्यप्
अभिरेक्य
क्तवतुँ
अभिरेकितवान् - अभिरेकितवती
क्त
अभिरेकितः - अभिरेकिता
शानच्
अभिरेकमाणः - अभिरेकमाणा
ण्यत्
अभिरेक्यः - अभिरेक्या
अच्
अभिरेकः - अभिरेका
घञ्
अभिरेकः
अभिरेका


सनादि प्रत्ययाः

उपसर्गाः