कृदन्तरूपाणि - अभि + रिङ्ग् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरिङ्गणम्
अनीयर्
अभिरिङ्गणीयः - अभिरिङ्गणीया
ण्वुल्
अभिरिङ्गकः - अभिरिङ्गिका
तुमुँन्
अभिरिङ्गितुम्
तव्य
अभिरिङ्गितव्यः - अभिरिङ्गितव्या
तृच्
अभिरिङ्गिता - अभिरिङ्गित्री
ल्यप्
अभिरिङ्ग्य
क्तवतुँ
अभिरिङ्गितवान् - अभिरिङ्गितवती
क्त
अभिरिङ्गितः - अभिरिङ्गिता
शतृँ
अभिरिङ्गन् - अभिरिङ्गन्ती
ण्यत्
अभिरिङ्ग्यः - अभिरिङ्ग्या
घञ्
अभिरिङ्गः
अभिरिङ्गः - अभिरिङ्गा
अभिरिङ्गा


सनादि प्रत्ययाः

उपसर्गाः