कृदन्तरूपाणि - अभि + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिराखणम्
अनीयर्
अभिराखणीयः - अभिराखणीया
ण्वुल्
अभिराखकः - अभिराखिका
तुमुँन्
अभिराखितुम्
तव्य
अभिराखितव्यः - अभिराखितव्या
तृच्
अभिराखिता - अभिराखित्री
ल्यप्
अभिराख्य
क्तवतुँ
अभिराखितवान् - अभिराखितवती
क्त
अभिराखितः - अभिराखिता
शतृँ
अभिराखन् - अभिराखन्ती
ण्यत्
अभिराख्यः - अभिराख्या
अच्
अभिराखः - अभिराखा
घञ्
अभिराखः
अभिराखा


सनादि प्रत्ययाः

उपसर्गाः