कृदन्तरूपाणि - अभि + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरङ्घणम्
अनीयर्
अभिरङ्घणीयः - अभिरङ्घणीया
ण्वुल्
अभिरङ्घकः - अभिरङ्घिका
तुमुँन्
अभिरङ्घितुम्
तव्य
अभिरङ्घितव्यः - अभिरङ्घितव्या
तृच्
अभिरङ्घिता - अभिरङ्घित्री
ल्यप्
अभिरङ्घ्य
क्तवतुँ
अभिरङ्घितवान् - अभिरङ्घितवती
क्त
अभिरङ्घितः - अभिरङ्घिता
शानच्
अभिरङ्घमाणः - अभिरङ्घमाणा
ण्यत्
अभिरङ्घ्यः - अभिरङ्घ्या
अच्
अभिरङ्घः - अभिरङ्घा
घञ्
अभिरङ्घः
अभिरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः