कृदन्तरूपाणि - अभि + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरदनम्
अनीयर्
अभिरदनीयः - अभिरदनीया
ण्वुल्
अभिरादकः - अभिरादिका
तुमुँन्
अभिरदितुम्
तव्य
अभिरदितव्यः - अभिरदितव्या
तृच्
अभिरदिता - अभिरदित्री
ल्यप्
अभिरद्य
क्तवतुँ
अभिरदितवान् - अभिरदितवती
क्त
अभिरदितः - अभिरदिता
शतृँ
अभिरदन् - अभिरदन्ती
ण्यत्
अभिराद्यः - अभिराद्या
अच्
अभिरदः - अभिरदा
घञ्
अभिरादः
क्तिन्
अभिरत्तिः


सनादि प्रत्ययाः

उपसर्गाः