कृदन्तरूपाणि - अभि + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभियोतनम्
अनीयर्
अभियोतनीयः - अभियोतनीया
ण्वुल्
अभियोतकः - अभियोतिका
तुमुँन्
अभियोतितुम्
तव्य
अभियोतितव्यः - अभियोतितव्या
तृच्
अभियोतिता - अभियोतित्री
ल्यप्
अभियुत्य
क्तवतुँ
अभियोतितवान् / अभियुतितवान् - अभियोतितवती / अभियुतितवती
क्त
अभियोतितः / अभियुतितः - अभियोतिता / अभियुतिता
शानच्
अभियोतमानः - अभियोतमाना
ण्यत्
अभियोत्यः - अभियोत्या
घञ्
अभियोतः
अभियुतः - अभियुता
क्तिन्
अभियुत्तिः


सनादि प्रत्ययाः

उपसर्गाः