कृदन्तरूपाणि - अभि + मन्थ् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमन्थनम्
अनीयर्
अभिमन्थनीयः - अभिमन्थनीया
ण्वुल्
अभिमन्थकः - अभिमन्थिका
तुमुँन्
अभिमन्थितुम्
तव्य
अभिमन्थितव्यः - अभिमन्थितव्या
तृच्
अभिमन्थिता - अभिमन्थित्री
ल्यप्
अभिमथ्य
क्तवतुँ
अभिमथितवान् - अभिमथितवती
क्त
अभिमथितः - अभिमथिता
शतृँ
अभिमन्थन् - अभिमन्थन्ती
ण्यत्
अभिमन्थ्यः - अभिमन्थ्या
अच्
अभिमन्थः - अभिमन्था
घञ्
अभिमन्थः
क्तिन्
अभिमत्तिः
अभिमन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः