कृदन्तरूपाणि - अभि + मङ्ख् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमङ्खनम्
अनीयर्
अभिमङ्खनीयः - अभिमङ्खनीया
ण्वुल्
अभिमङ्खकः - अभिमङ्खिका
तुमुँन्
अभिमङ्खितुम्
तव्य
अभिमङ्खितव्यः - अभिमङ्खितव्या
तृच्
अभिमङ्खिता - अभिमङ्खित्री
ल्यप्
अभिमङ्ख्य
क्तवतुँ
अभिमङ्खितवान् - अभिमङ्खितवती
क्त
अभिमङ्खितः - अभिमङ्खिता
शतृँ
अभिमङ्खन् - अभिमङ्खन्ती
ण्यत्
अभिमङ्ख्यः - अभिमङ्ख्या
अच्
अभिमङ्खः - अभिमङ्खा
घञ्
अभिमङ्खः
अभिमङ्खा


सनादि प्रत्ययाः

उपसर्गाः