कृदन्तरूपाणि - अभि + मङ्क् - मकिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमङ्कनम्
अनीयर्
अभिमङ्कनीयः - अभिमङ्कनीया
ण्वुल्
अभिमङ्ककः - अभिमङ्किका
तुमुँन्
अभिमङ्कितुम्
तव्य
अभिमङ्कितव्यः - अभिमङ्कितव्या
तृच्
अभिमङ्किता - अभिमङ्कित्री
ल्यप्
अभिमङ्क्य
क्तवतुँ
अभिमङ्कितवान् - अभिमङ्कितवती
क्त
अभिमङ्कितः - अभिमङ्किता
शानच्
अभिमङ्कमानः - अभिमङ्कमाना
ण्यत्
अभिमङ्क्यः - अभिमङ्क्या
अच्
अभिमङ्कः - अभिमङ्का
घञ्
अभिमङ्कः
अभिमङ्का


सनादि प्रत्ययाः

उपसर्गाः