कृदन्तरूपाणि - अभि + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमचनम्
अनीयर्
अभिमचनीयः - अभिमचनीया
ण्वुल्
अभिमाचकः - अभिमाचिका
तुमुँन्
अभिमचितुम्
तव्य
अभिमचितव्यः - अभिमचितव्या
तृच्
अभिमचिता - अभिमचित्री
ल्यप्
अभिमच्य
क्तवतुँ
अभिमचितवान् - अभिमचितवती
क्त
अभिमचितः - अभिमचिता
शानच्
अभिमचमानः - अभिमचमाना
ण्यत्
अभिमाच्यः - अभिमाच्या
अच्
अभिमचः - अभिमचा
घञ्
अभिमाचः
क्तिन्
अभिमक्तिः


सनादि प्रत्ययाः

उपसर्गाः