कृदन्तरूपाणि - अभि + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमखनम्
अनीयर्
अभिमखनीयः - अभिमखनीया
ण्वुल्
अभिमाखकः - अभिमाखिका
तुमुँन्
अभिमखितुम्
तव्य
अभिमखितव्यः - अभिमखितव्या
तृच्
अभिमखिता - अभिमखित्री
ल्यप्
अभिमख्य
क्तवतुँ
अभिमखितवान् - अभिमखितवती
क्त
अभिमखितः - अभिमखिता
शतृँ
अभिमखन् - अभिमखन्ती
ण्यत्
अभिमाख्यः - अभिमाख्या
अच्
अभिमखः - अभिमखा
घञ्
अभिमाखः
क्तिन्
अभिमक्तिः


सनादि प्रत्ययाः

उपसर्गाः