कृदन्तरूपाणि - अभि + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबदनम्
अनीयर्
अभिबदनीयः - अभिबदनीया
ण्वुल्
अभिबादकः - अभिबादिका
तुमुँन्
अभिबदितुम्
तव्य
अभिबदितव्यः - अभिबदितव्या
तृच्
अभिबदिता - अभिबदित्री
ल्यप्
अभिबद्य
क्तवतुँ
अभिबदितवान् - अभिबदितवती
क्त
अभिबदितः - अभिबदिता
शतृँ
अभिबदन् - अभिबदन्ती
ण्यत्
अभिबाद्यः - अभिबाद्या
अच्
अभिबदः - अभिबदा
घञ्
अभिबादः
क्तिन्
अभिबत्तिः


सनादि प्रत्ययाः

उपसर्गाः