कृदन्तरूपाणि - अभि + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिफक्कनम्
अनीयर्
अभिफक्कनीयः - अभिफक्कनीया
ण्वुल्
अभिफक्ककः - अभिफक्किका
तुमुँन्
अभिफक्कितुम्
तव्य
अभिफक्कितव्यः - अभिफक्कितव्या
तृच्
अभिफक्किता - अभिफक्कित्री
ल्यप्
अभिफक्क्य
क्तवतुँ
अभिफक्कितवान् - अभिफक्कितवती
क्त
अभिफक्कितः - अभिफक्किता
शतृँ
अभिफक्कन् - अभिफक्कन्ती
ण्यत्
अभिफक्क्यः - अभिफक्क्या
अच्
अभिफक्कः - अभिफक्का
घञ्
अभिफक्कः
अभिफक्का


सनादि प्रत्ययाः

उपसर्गाः