कृदन्तरूपाणि - अभि + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपर्दनम्
अनीयर्
अभिपर्दनीयः - अभिपर्दनीया
ण्वुल्
अभिपर्दकः - अभिपर्दिका
तुमुँन्
अभिपर्दितुम्
तव्य
अभिपर्दितव्यः - अभिपर्दितव्या
तृच्
अभिपर्दिता - अभिपर्दित्री
ल्यप्
अभिपर्द्य
क्तवतुँ
अभिपर्दितवान् - अभिपर्दितवती
क्त
अभिपर्दितः - अभिपर्दिता
शानच्
अभिपर्दमानः - अभिपर्दमाना
ण्यत्
अभिपर्द्यः - अभिपर्द्या
अच्
अभिपर्दः - अभिपर्दा
घञ्
अभिपर्दः
अभिपर्दा


सनादि प्रत्ययाः

उपसर्गाः