कृदन्तरूपाणि - अभि + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपञ्चनम्
अनीयर्
अभिपञ्चनीयः - अभिपञ्चनीया
ण्वुल्
अभिपञ्चकः - अभिपञ्चिका
तुमुँन्
अभिपञ्चितुम्
तव्य
अभिपञ्चितव्यः - अभिपञ्चितव्या
तृच्
अभिपञ्चिता - अभिपञ्चित्री
ल्यप्
अभिपञ्च्य
क्तवतुँ
अभिपञ्चितवान् - अभिपञ्चितवती
क्त
अभिपञ्चितः - अभिपञ्चिता
शानच्
अभिपञ्चमानः - अभिपञ्चमाना
ण्यत्
अभिपञ्च्यः - अभिपञ्च्या
अच्
अभिपञ्चः - अभिपञ्चा
घञ्
अभिपञ्चः
अभिपञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः