कृदन्तरूपाणि - अभि + नाथ् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनाथनम्
अनीयर्
अभिनाथनीयः - अभिनाथनीया
ण्वुल्
अभिनाथकः - अभिनाथिका
तुमुँन्
अभिनाथितुम्
तव्य
अभिनाथितव्यः - अभिनाथितव्या
तृच्
अभिनाथिता - अभिनाथित्री
ल्यप्
अभिनाथ्य
क्तवतुँ
अभिनाथितवान् - अभिनाथितवती
क्त
अभिनाथितः - अभिनाथिता
शतृँ
अभिनाथन् - अभिनाथन्ती
शानच्
अभिनाथमानः - अभिनाथमाना
ण्यत्
अभिनाथ्यः - अभिनाथ्या
अच्
अभिनाथः - अभिनाथा
घञ्
अभिनाथः
अभिनाथा


सनादि प्रत्ययाः

उपसर्गाः