कृदन्तरूपाणि - अभि + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिध्राघणम्
अनीयर्
अभिध्राघणीयः - अभिध्राघणीया
ण्वुल्
अभिध्राघकः - अभिध्राघिका
तुमुँन्
अभिध्राघितुम्
तव्य
अभिध्राघितव्यः - अभिध्राघितव्या
तृच्
अभिध्राघिता - अभिध्राघित्री
ल्यप्
अभिध्राघ्य
क्तवतुँ
अभिध्राघितवान् - अभिध्राघितवती
क्त
अभिध्राघितः - अभिध्राघिता
शानच्
अभिध्राघमाणः - अभिध्राघमाणा
ण्यत्
अभिध्राघ्यः - अभिध्राघ्या
अच्
अभिध्राघः - अभिध्राघा
घञ्
अभिध्राघः
अभिध्राघा


सनादि प्रत्ययाः

उपसर्गाः