कृदन्तरूपाणि - अभि + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिद्राघणम्
अनीयर्
अभिद्राघणीयः - अभिद्राघणीया
ण्वुल्
अभिद्राघकः - अभिद्राघिका
तुमुँन्
अभिद्राघितुम्
तव्य
अभिद्राघितव्यः - अभिद्राघितव्या
तृच्
अभिद्राघिता - अभिद्राघित्री
ल्यप्
अभिद्राघ्य
क्तवतुँ
अभिद्राघितवान् - अभिद्राघितवती
क्त
अभिद्राघितः - अभिद्राघिता
शानच्
अभिद्राघमाणः - अभिद्राघमाणा
ण्यत्
अभिद्राघ्यः - अभिद्राघ्या
अच्
अभिद्राघः - अभिद्राघा
घञ्
अभिद्राघः
अभिद्राघा


सनादि प्रत्ययाः

उपसर्गाः