कृदन्तरूपाणि - अभि + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिददनम्
अनीयर्
अभिददनीयः - अभिददनीया
ण्वुल्
अभिदादकः - अभिदादिका
तुमुँन्
अभिददितुम्
तव्य
अभिददितव्यः - अभिददितव्या
तृच्
अभिददिता - अभिददित्री
ल्यप्
अभिदद्य
क्तवतुँ
अभिददितवान् - अभिददितवती
क्त
अभिददितः - अभिददिता
शानच्
अभिददमानः - अभिददमाना
ण्यत्
अभिदाद्यः - अभिदाद्या
अच्
अभिददः - अभिददा
घञ्
अभिदादः
क्तिन्
अभिदत्तिः


सनादि प्रत्ययाः

उपसर्गाः