कृदन्तरूपाणि - अभि + तीक् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितीकनम्
अनीयर्
अभितीकनीयः - अभितीकनीया
ण्वुल्
अभितीककः - अभितीकिका
तुमुँन्
अभितीकितुम्
तव्य
अभितीकितव्यः - अभितीकितव्या
तृच्
अभितीकिता - अभितीकित्री
ल्यप्
अभितीक्य
क्तवतुँ
अभितीकितवान् - अभितीकितवती
क्त
अभितीकितः - अभितीकिता
शानच्
अभितीकमानः - अभितीकमाना
ण्यत्
अभितीक्यः - अभितीक्या
घञ्
अभितीकः
अभितीकः - अभितीका
अभितीका


सनादि प्रत्ययाः

उपसर्गाः