कृदन्तरूपाणि - अभि + तर्द् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितर्दनम्
अनीयर्
अभितर्दनीयः - अभितर्दनीया
ण्वुल्
अभितर्दकः - अभितर्दिका
तुमुँन्
अभितर्दितुम्
तव्य
अभितर्दितव्यः - अभितर्दितव्या
तृच्
अभितर्दिता - अभितर्दित्री
ल्यप्
अभितर्द्य
क्तवतुँ
अभितर्दितवान् - अभितर्दितवती
क्त
अभितर्दितः - अभितर्दिता
शतृँ
अभितर्दन् - अभितर्दन्ती
ण्यत्
अभितर्द्यः - अभितर्द्या
अच्
अभितर्दः - अभितर्दा
घञ्
अभितर्दः
अभितर्दा


सनादि प्रत्ययाः

उपसर्गाः