कृदन्तरूपाणि - अभि + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितकनम्
अनीयर्
अभितकनीयः - अभितकनीया
ण्वुल्
अभिताककः - अभिताकिका
तुमुँन्
अभितकितुम्
तव्य
अभितकितव्यः - अभितकितव्या
तृच्
अभितकिता - अभितकित्री
ल्यप्
अभितक्य
क्तवतुँ
अभितकितवान् - अभितकितवती
क्त
अभितकितः - अभितकिता
शतृँ
अभितकन् - अभितकन्ती
यत्
अभितक्यः - अभितक्या
अच्
अभितकः - अभितका
घञ्
अभिताकः
क्तिन्
अभितक्तिः


सनादि प्रत्ययाः

उपसर्गाः