कृदन्तरूपाणि - अभि + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिढौकनम्
अनीयर्
अभिढौकनीयः - अभिढौकनीया
ण्वुल्
अभिढौककः - अभिढौकिका
तुमुँन्
अभिढौकितुम्
तव्य
अभिढौकितव्यः - अभिढौकितव्या
तृच्
अभिढौकिता - अभिढौकित्री
ल्यप्
अभिढौक्य
क्तवतुँ
अभिढौकितवान् - अभिढौकितवती
क्त
अभिढौकितः - अभिढौकिता
शानच्
अभिढौकमानः - अभिढौकमाना
ण्यत्
अभिढौक्यः - अभिढौक्या
अच्
अभिढौकः - अभिढौका
घञ्
अभिढौकः
अभिढौका


सनादि प्रत्ययाः

उपसर्गाः