कृदन्तरूपाणि - अभि + च्युत् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिच्योतनम्
अनीयर्
अभिच्योतनीयः - अभिच्योतनीया
ण्वुल्
अभिच्योतकः - अभिच्योतिका
तुमुँन्
अभिच्योतितुम्
तव्य
अभिच्योतितव्यः - अभिच्योतितव्या
तृच्
अभिच्योतिता - अभिच्योतित्री
ल्यप्
अभिच्युत्य
क्तवतुँ
अभिच्योतितवान् / अभिच्युतितवान् - अभिच्योतितवती / अभिच्युतितवती
क्त
अभिच्योतितः / अभिच्युतितः - अभिच्योतिता / अभिच्युतिता
शतृँ
अभिच्योतन् - अभिच्योतन्ती
ण्यत्
अभिच्योत्यः - अभिच्योत्या
घञ्
अभिच्योतः
अभिच्युतः - अभिच्युता
क्तिन्
अभिच्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः