कृदन्तरूपाणि - अभि + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचन्दनम्
अनीयर्
अभिचन्दनीयः - अभिचन्दनीया
ण्वुल्
अभिचन्दकः - अभिचन्दिका
तुमुँन्
अभिचन्दितुम्
तव्य
अभिचन्दितव्यः - अभिचन्दितव्या
तृच्
अभिचन्दिता - अभिचन्दित्री
ल्यप्
अभिचन्द्य
क्तवतुँ
अभिचन्दितवान् - अभिचन्दितवती
क्त
अभिचन्दितः - अभिचन्दिता
शतृँ
अभिचन्दन् - अभिचन्दन्ती
ण्यत्
अभिचन्द्यः - अभिचन्द्या
अच्
अभिचन्दः - अभिचन्दा
घञ्
अभिचन्दः
अभिचन्दा


सनादि प्रत्ययाः

उपसर्गाः