कृदन्तरूपाणि - अभि + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिघग्घनम्
अनीयर्
अभिघग्घनीयः - अभिघग्घनीया
ण्वुल्
अभिघग्घकः - अभिघग्घिका
तुमुँन्
अभिघग्घितुम्
तव्य
अभिघग्घितव्यः - अभिघग्घितव्या
तृच्
अभिघग्घिता - अभिघग्घित्री
ल्यप्
अभिघग्घ्य
क्तवतुँ
अभिघग्घितवान् - अभिघग्घितवती
क्त
अभिघग्घितः - अभिघग्घिता
शतृँ
अभिघग्घन् - अभिघग्घन्ती
ण्यत्
अभिघग्घ्यः - अभिघग्घ्या
अच्
अभिघग्घः - अभिघग्घा
घञ्
अभिघग्घः
अभिघग्घा


सनादि प्रत्ययाः

उपसर्गाः