कृदन्तरूपाणि - अभि + गण्ड् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगण्डनम्
अनीयर्
अभिगण्डनीयः - अभिगण्डनीया
ण्वुल्
अभिगण्डकः - अभिगण्डिका
तुमुँन्
अभिगण्डितुम्
तव्य
अभिगण्डितव्यः - अभिगण्डितव्या
तृच्
अभिगण्डिता - अभिगण्डित्री
ल्यप्
अभिगण्ड्य
क्तवतुँ
अभिगण्डितवान् - अभिगण्डितवती
क्त
अभिगण्डितः - अभिगण्डिता
शतृँ
अभिगण्डन् - अभिगण्डन्ती
ण्यत्
अभिगण्ड्यः - अभिगण्ड्या
अच्
अभिगण्डः - अभिगण्डा
घञ्
अभिगण्डः
अभिगण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः