कृदन्तरूपाणि - अभि + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकुन्थनम्
अनीयर्
अभिकुन्थनीयः - अभिकुन्थनीया
ण्वुल्
अभिकुन्थकः - अभिकुन्थिका
तुमुँन्
अभिकुन्थितुम्
तव्य
अभिकुन्थितव्यः - अभिकुन्थितव्या
तृच्
अभिकुन्थिता - अभिकुन्थित्री
ल्यप्
अभिकुन्थ्य
क्तवतुँ
अभिकुन्थितवान् - अभिकुन्थितवती
क्त
अभिकुन्थितः - अभिकुन्थिता
शतृँ
अभिकुन्थन् - अभिकुन्थन्ती
ण्यत्
अभिकुन्थ्यः - अभिकुन्थ्या
घञ्
अभिकुन्थः
अभिकुन्थः - अभिकुन्था
अभिकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः