कृदन्तरूपाणि - अभि + कर्द् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकर्दनम्
अनीयर्
अभिकर्दनीयः - अभिकर्दनीया
ण्वुल्
अभिकर्दकः - अभिकर्दिका
तुमुँन्
अभिकर्दितुम्
तव्य
अभिकर्दितव्यः - अभिकर्दितव्या
तृच्
अभिकर्दिता - अभिकर्दित्री
ल्यप्
अभिकर्द्य
क्तवतुँ
अभिकर्दितवान् - अभिकर्दितवती
क्त
अभिकर्दितः - अभिकर्दिता
शतृँ
अभिकर्दन् - अभिकर्दन्ती
ण्यत्
अभिकर्द्यः - अभिकर्द्या
अच्
अभिकर्दः - अभिकर्दा
घञ्
अभिकर्दः
अभिकर्दा


सनादि प्रत्ययाः

उपसर्गाः