कृदन्तरूपाणि - अभि + कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकन्दनम्
अनीयर्
अभिकन्दनीयः - अभिकन्दनीया
ण्वुल्
अभिकन्दकः - अभिकन्दिका
तुमुँन्
अभिकन्दितुम्
तव्य
अभिकन्दितव्यः - अभिकन्दितव्या
तृच्
अभिकन्दिता - अभिकन्दित्री
ल्यप्
अभिकन्द्य
क्तवतुँ
अभिकन्दितवान् - अभिकन्दितवती
क्त
अभिकन्दितः - अभिकन्दिता
शतृँ
अभिकन्दन् - अभिकन्दन्ती
ण्यत्
अभिकन्द्यः - अभिकन्द्या
अच्
अभिकन्दः - अभिकन्दा
घञ्
अभिकन्दः
अभिकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः