कृदन्तरूपाणि - अभि + कक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिककनम्
अनीयर्
अभिककनीयः - अभिककनीया
ण्वुल्
अभिकाककः - अभिकाकिका
तुमुँन्
अभिककितुम्
तव्य
अभिककितव्यः - अभिककितव्या
तृच्
अभिककिता - अभिककित्री
ल्यप्
अभिकक्य
क्तवतुँ
अभिककितवान् - अभिककितवती
क्त
अभिककितः - अभिककिता
शानच्
अभिककमानः - अभिककमाना
ण्यत्
अभिकाक्यः - अभिकाक्या
अच्
अभिककः - अभिकका
घञ्
अभिकाकः
क्तिन्
अभिकक्तिः


सनादि प्रत्ययाः

उपसर्गाः