कृदन्तरूपाणि - अभि + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्योखनम्
अनीयर्
अभ्योखनीयः - अभ्योखनीया
ण्वुल्
अभ्योखकः - अभ्योखिका
तुमुँन्
अभ्योखितुम्
तव्य
अभ्योखितव्यः - अभ्योखितव्या
तृच्
अभ्योखिता - अभ्योखित्री
ल्यप्
अभ्योख्य
क्तवतुँ
अभ्योखितवान् - अभ्योखितवती
क्त
अभ्योखितः - अभ्योखिता
शतृँ
अभ्योखन् - अभ्योखन्ती
ण्यत्
अभ्योख्यः - अभ्योख्या
अच्
अभ्योखः - अभ्योखा
घञ्
अभ्योखः
अभ्योखा


सनादि प्रत्ययाः

उपसर्गाः