कृदन्तरूपाणि - अभि + ऋज् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यर्जनम्
अनीयर्
अभ्यर्जनीयः - अभ्यर्जनीया
ण्वुल्
अभ्यर्जकः - अभ्यर्जिका
तुमुँन्
अभ्यर्जितुम्
तव्य
अभ्यर्जितव्यः - अभ्यर्जितव्या
तृच्
अभ्यर्जिता - अभ्यर्जित्री
ल्यप्
अभ्यृज्य
क्तवतुँ
अभ्यृजितवान् - अभ्यृजितवती
क्त
अभ्यृजितः - अभ्यृजिता
शानच्
अभ्यर्जमानः - अभ्यर्जमाना
क्यप्
अभ्यृज्यः - अभ्यृज्या
घञ्
अभ्यर्जः
अभ्यृजः - अभ्यृजा
क्तिन्
अभ्यृक्तिः


सनादि प्रत्ययाः

उपसर्गाः