कृदन्तरूपाणि - अभि + इख् - इखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्येखनम्
अनीयर्
अभ्येखनीयः - अभ्येखनीया
ण्वुल्
अभ्येखकः - अभ्येखिका
तुमुँन्
अभ्येखितुम्
तव्य
अभ्येखितव्यः - अभ्येखितव्या
तृच्
अभ्येखिता - अभ्येखित्री
ल्यप्
अभीख्य
क्तवतुँ
अभीखितवान् - अभीखितवती
क्त
अभीखितः - अभीखिता
शतृँ
अभ्येखन् - अभ्येखन्ती
ण्यत्
अभ्येख्यः - अभ्येख्या
घञ्
अभ्येखः
अभीखः - अभीखा
क्तिन्
अभीक्तिः


सनादि प्रत्ययाः

उपसर्गाः