कृदन्तरूपाणि - अभि + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यङ्घनम्
अनीयर्
अभ्यङ्घनीयः - अभ्यङ्घनीया
ण्वुल्
अभ्यङ्घकः - अभ्यङ्घिका
तुमुँन्
अभ्यङ्घितुम्
तव्य
अभ्यङ्घितव्यः - अभ्यङ्घितव्या
तृच्
अभ्यङ्घिता - अभ्यङ्घित्री
ल्यप्
अभ्यङ्घ्य
क्तवतुँ
अभ्यङ्घितवान् - अभ्यङ्घितवती
क्त
अभ्यङ्घितः - अभ्यङ्घिता
शानच्
अभ्यङ्घमानः - अभ्यङ्घमाना
ण्यत्
अभ्यङ्घ्यः - अभ्यङ्घ्या
अच्
अभ्यङ्घः - अभ्यङ्घा
घञ्
अभ्यङ्घः
अभ्यङ्घा


सनादि प्रत्ययाः

उपसर्गाः