कृदन्तरूपाणि - अप + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसचनम्
अनीयर्
अपसचनीयः - अपसचनीया
ण्वुल्
अपसाचकः - अपसाचिका
तुमुँन्
अपसचितुम्
तव्य
अपसचितव्यः - अपसचितव्या
तृच्
अपसचिता - अपसचित्री
ल्यप्
अपसच्य
क्तवतुँ
अपसचितवान् - अपसचितवती
क्त
अपसचितः - अपसचिता
शानच्
अपसचमानः - अपसचमाना
ण्यत्
अपसाच्यः - अपसाच्या
अच्
अपसचः - अपसचा
घञ्
अपसाचः
क्तिन्
अपसक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः