कृदन्तरूपाणि - अप + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्वचनम्
अनीयर्
अपश्वचनीयः - अपश्वचनीया
ण्वुल्
अपश्वाचकः - अपश्वाचिका
तुमुँन्
अपश्वचितुम्
तव्य
अपश्वचितव्यः - अपश्वचितव्या
तृच्
अपश्वचिता - अपश्वचित्री
ल्यप्
अपश्वच्य
क्तवतुँ
अपश्वचितवान् - अपश्वचितवती
क्त
अपश्वचितः - अपश्वचिता
शानच्
अपश्वचमानः - अपश्वचमाना
ण्यत्
अपश्वाच्यः - अपश्वाच्या
अच्
अपश्वचः - अपश्वचा
घञ्
अपश्वाचः
क्तिन्
अपश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः