कृदन्तरूपाणि - अप + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशोकनम्
अनीयर्
अपशोकनीयः - अपशोकनीया
ण्वुल्
अपशोककः - अपशोकिका
तुमुँन्
अपशोकितुम्
तव्य
अपशोकितव्यः - अपशोकितव्या
तृच्
अपशोकिता - अपशोकित्री
ल्यप्
अपशुक्य
क्तवतुँ
अपशोकितवान् / अपशुकितवान् - अपशोकितवती / अपशुकितवती
क्त
अपशोकितः / अपशुकितः - अपशोकिता / अपशुकिता
शतृँ
अपशोकन् - अपशोकन्ती
ण्यत्
अपशोक्यः - अपशोक्या
घञ्
अपशोकः
अपशुकः - अपशुका
क्तिन्
अपशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः