कृदन्तरूपाणि - अप + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशिङ्घनम्
अनीयर्
अपशिङ्घनीयः - अपशिङ्घनीया
ण्वुल्
अपशिङ्घकः - अपशिङ्घिका
तुमुँन्
अपशिङ्घितुम्
तव्य
अपशिङ्घितव्यः - अपशिङ्घितव्या
तृच्
अपशिङ्घिता - अपशिङ्घित्री
ल्यप्
अपशिङ्घ्य
क्तवतुँ
अपशिङ्घितवान् - अपशिङ्घितवती
क्त
अपशिङ्घितः - अपशिङ्घिता
शतृँ
अपशिङ्घन् - अपशिङ्घन्ती
ण्यत्
अपशिङ्घ्यः - अपशिङ्घ्या
घञ्
अपशिङ्घः
अपशिङ्घः - अपशिङ्घा
अपशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः