कृदन्तरूपाणि - अप + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलङ्घनम्
अनीयर्
अपलङ्घनीयः - अपलङ्घनीया
ण्वुल्
अपलङ्घकः - अपलङ्घिका
तुमुँन्
अपलङ्घितुम्
तव्य
अपलङ्घितव्यः - अपलङ्घितव्या
तृच्
अपलङ्घिता - अपलङ्घित्री
ल्यप्
अपलङ्घ्य
क्तवतुँ
अपलङ्घितवान् - अपलङ्घितवती
क्त
अपलङ्घितः - अपलङ्घिता
शतृँ
अपलङ्घन् - अपलङ्घन्ती
ण्यत्
अपलङ्घ्यः - अपलङ्घ्या
अच्
अपलङ्घः - अपलङ्घा
घञ्
अपलङ्घः
अपलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः