कृदन्तरूपाणि - अप + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपयोतनम्
अनीयर्
अपयोतनीयः - अपयोतनीया
ण्वुल्
अपयोतकः - अपयोतिका
तुमुँन्
अपयोतितुम्
तव्य
अपयोतितव्यः - अपयोतितव्या
तृच्
अपयोतिता - अपयोतित्री
ल्यप्
अपयुत्य
क्तवतुँ
अपयोतितवान् / अपयुतितवान् - अपयोतितवती / अपयुतितवती
क्त
अपयोतितः / अपयुतितः - अपयोतिता / अपयुतिता
शानच्
अपयोतमानः - अपयोतमाना
ण्यत्
अपयोत्यः - अपयोत्या
घञ्
अपयोतः
अपयुतः - अपयुता
क्तिन्
अपयुत्तिः


सनादि प्रत्ययाः

उपसर्गाः